Declension table of ?śaṇḍita

Deva

MasculineSingularDualPlural
Nominativeśaṇḍitaḥ śaṇḍitau śaṇḍitāḥ
Vocativeśaṇḍita śaṇḍitau śaṇḍitāḥ
Accusativeśaṇḍitam śaṇḍitau śaṇḍitān
Instrumentalśaṇḍitena śaṇḍitābhyām śaṇḍitaiḥ śaṇḍitebhiḥ
Dativeśaṇḍitāya śaṇḍitābhyām śaṇḍitebhyaḥ
Ablativeśaṇḍitāt śaṇḍitābhyām śaṇḍitebhyaḥ
Genitiveśaṇḍitasya śaṇḍitayoḥ śaṇḍitānām
Locativeśaṇḍite śaṇḍitayoḥ śaṇḍiteṣu

Compound śaṇḍita -

Adverb -śaṇḍitam -śaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria