Declension table of ?śaṇḍitavyā

Deva

FeminineSingularDualPlural
Nominativeśaṇḍitavyā śaṇḍitavye śaṇḍitavyāḥ
Vocativeśaṇḍitavye śaṇḍitavye śaṇḍitavyāḥ
Accusativeśaṇḍitavyām śaṇḍitavye śaṇḍitavyāḥ
Instrumentalśaṇḍitavyayā śaṇḍitavyābhyām śaṇḍitavyābhiḥ
Dativeśaṇḍitavyāyai śaṇḍitavyābhyām śaṇḍitavyābhyaḥ
Ablativeśaṇḍitavyāyāḥ śaṇḍitavyābhyām śaṇḍitavyābhyaḥ
Genitiveśaṇḍitavyāyāḥ śaṇḍitavyayoḥ śaṇḍitavyānām
Locativeśaṇḍitavyāyām śaṇḍitavyayoḥ śaṇḍitavyāsu

Adverb -śaṇḍitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria