Declension table of ?śaśaṇḍvas

Deva

MasculineSingularDualPlural
Nominativeśaśaṇḍvān śaśaṇḍvāṃsau śaśaṇḍvāṃsaḥ
Vocativeśaśaṇḍvan śaśaṇḍvāṃsau śaśaṇḍvāṃsaḥ
Accusativeśaśaṇḍvāṃsam śaśaṇḍvāṃsau śaśaṇḍuṣaḥ
Instrumentalśaśaṇḍuṣā śaśaṇḍvadbhyām śaśaṇḍvadbhiḥ
Dativeśaśaṇḍuṣe śaśaṇḍvadbhyām śaśaṇḍvadbhyaḥ
Ablativeśaśaṇḍuṣaḥ śaśaṇḍvadbhyām śaśaṇḍvadbhyaḥ
Genitiveśaśaṇḍuṣaḥ śaśaṇḍuṣoḥ śaśaṇḍuṣām
Locativeśaśaṇḍuṣi śaśaṇḍuṣoḥ śaśaṇḍvatsu

Compound śaśaṇḍvat -

Adverb -śaśaṇḍvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria