Declension table of ?śaṇḍanīya

Deva

MasculineSingularDualPlural
Nominativeśaṇḍanīyaḥ śaṇḍanīyau śaṇḍanīyāḥ
Vocativeśaṇḍanīya śaṇḍanīyau śaṇḍanīyāḥ
Accusativeśaṇḍanīyam śaṇḍanīyau śaṇḍanīyān
Instrumentalśaṇḍanīyena śaṇḍanīyābhyām śaṇḍanīyaiḥ śaṇḍanīyebhiḥ
Dativeśaṇḍanīyāya śaṇḍanīyābhyām śaṇḍanīyebhyaḥ
Ablativeśaṇḍanīyāt śaṇḍanīyābhyām śaṇḍanīyebhyaḥ
Genitiveśaṇḍanīyasya śaṇḍanīyayoḥ śaṇḍanīyānām
Locativeśaṇḍanīye śaṇḍanīyayoḥ śaṇḍanīyeṣu

Compound śaṇḍanīya -

Adverb -śaṇḍanīyam -śaṇḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria