Declension table of ?śaśaṇḍuṣī

Deva

FeminineSingularDualPlural
Nominativeśaśaṇḍuṣī śaśaṇḍuṣyau śaśaṇḍuṣyaḥ
Vocativeśaśaṇḍuṣi śaśaṇḍuṣyau śaśaṇḍuṣyaḥ
Accusativeśaśaṇḍuṣīm śaśaṇḍuṣyau śaśaṇḍuṣīḥ
Instrumentalśaśaṇḍuṣyā śaśaṇḍuṣībhyām śaśaṇḍuṣībhiḥ
Dativeśaśaṇḍuṣyai śaśaṇḍuṣībhyām śaśaṇḍuṣībhyaḥ
Ablativeśaśaṇḍuṣyāḥ śaśaṇḍuṣībhyām śaśaṇḍuṣībhyaḥ
Genitiveśaśaṇḍuṣyāḥ śaśaṇḍuṣyoḥ śaśaṇḍuṣīṇām
Locativeśaśaṇḍuṣyām śaśaṇḍuṣyoḥ śaśaṇḍuṣīṣu

Compound śaśaṇḍuṣi - śaśaṇḍuṣī -

Adverb -śaśaṇḍuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria