Declension table of ?śaṇḍamāna

Deva

MasculineSingularDualPlural
Nominativeśaṇḍamānaḥ śaṇḍamānau śaṇḍamānāḥ
Vocativeśaṇḍamāna śaṇḍamānau śaṇḍamānāḥ
Accusativeśaṇḍamānam śaṇḍamānau śaṇḍamānān
Instrumentalśaṇḍamānena śaṇḍamānābhyām śaṇḍamānaiḥ śaṇḍamānebhiḥ
Dativeśaṇḍamānāya śaṇḍamānābhyām śaṇḍamānebhyaḥ
Ablativeśaṇḍamānāt śaṇḍamānābhyām śaṇḍamānebhyaḥ
Genitiveśaṇḍamānasya śaṇḍamānayoḥ śaṇḍamānānām
Locativeśaṇḍamāne śaṇḍamānayoḥ śaṇḍamāneṣu

Compound śaṇḍamāna -

Adverb -śaṇḍamānam -śaṇḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria