Declension table of ?śaśaṇḍāna

Deva

MasculineSingularDualPlural
Nominativeśaśaṇḍānaḥ śaśaṇḍānau śaśaṇḍānāḥ
Vocativeśaśaṇḍāna śaśaṇḍānau śaśaṇḍānāḥ
Accusativeśaśaṇḍānam śaśaṇḍānau śaśaṇḍānān
Instrumentalśaśaṇḍānena śaśaṇḍānābhyām śaśaṇḍānaiḥ śaśaṇḍānebhiḥ
Dativeśaśaṇḍānāya śaśaṇḍānābhyām śaśaṇḍānebhyaḥ
Ablativeśaśaṇḍānāt śaśaṇḍānābhyām śaśaṇḍānebhyaḥ
Genitiveśaśaṇḍānasya śaśaṇḍānayoḥ śaśaṇḍānānām
Locativeśaśaṇḍāne śaśaṇḍānayoḥ śaśaṇḍāneṣu

Compound śaśaṇḍāna -

Adverb -śaśaṇḍānam -śaśaṇḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria