Declension table of ?śaśaṇḍānā

Deva

FeminineSingularDualPlural
Nominativeśaśaṇḍānā śaśaṇḍāne śaśaṇḍānāḥ
Vocativeśaśaṇḍāne śaśaṇḍāne śaśaṇḍānāḥ
Accusativeśaśaṇḍānām śaśaṇḍāne śaśaṇḍānāḥ
Instrumentalśaśaṇḍānayā śaśaṇḍānābhyām śaśaṇḍānābhiḥ
Dativeśaśaṇḍānāyai śaśaṇḍānābhyām śaśaṇḍānābhyaḥ
Ablativeśaśaṇḍānāyāḥ śaśaṇḍānābhyām śaśaṇḍānābhyaḥ
Genitiveśaśaṇḍānāyāḥ śaśaṇḍānayoḥ śaśaṇḍānānām
Locativeśaśaṇḍānāyām śaśaṇḍānayoḥ śaśaṇḍānāsu

Adverb -śaśaṇḍānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria