Declension table of ?śaṇḍitavya

Deva

NeuterSingularDualPlural
Nominativeśaṇḍitavyam śaṇḍitavye śaṇḍitavyāni
Vocativeśaṇḍitavya śaṇḍitavye śaṇḍitavyāni
Accusativeśaṇḍitavyam śaṇḍitavye śaṇḍitavyāni
Instrumentalśaṇḍitavyena śaṇḍitavyābhyām śaṇḍitavyaiḥ
Dativeśaṇḍitavyāya śaṇḍitavyābhyām śaṇḍitavyebhyaḥ
Ablativeśaṇḍitavyāt śaṇḍitavyābhyām śaṇḍitavyebhyaḥ
Genitiveśaṇḍitavyasya śaṇḍitavyayoḥ śaṇḍitavyānām
Locativeśaṇḍitavye śaṇḍitavyayoḥ śaṇḍitavyeṣu

Compound śaṇḍitavya -

Adverb -śaṇḍitavyam -śaṇḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria