Declension table of ?śaṇḍiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśaṇḍiṣyamāṇam śaṇḍiṣyamāṇe śaṇḍiṣyamāṇāni
Vocativeśaṇḍiṣyamāṇa śaṇḍiṣyamāṇe śaṇḍiṣyamāṇāni
Accusativeśaṇḍiṣyamāṇam śaṇḍiṣyamāṇe śaṇḍiṣyamāṇāni
Instrumentalśaṇḍiṣyamāṇena śaṇḍiṣyamāṇābhyām śaṇḍiṣyamāṇaiḥ
Dativeśaṇḍiṣyamāṇāya śaṇḍiṣyamāṇābhyām śaṇḍiṣyamāṇebhyaḥ
Ablativeśaṇḍiṣyamāṇāt śaṇḍiṣyamāṇābhyām śaṇḍiṣyamāṇebhyaḥ
Genitiveśaṇḍiṣyamāṇasya śaṇḍiṣyamāṇayoḥ śaṇḍiṣyamāṇānām
Locativeśaṇḍiṣyamāṇe śaṇḍiṣyamāṇayoḥ śaṇḍiṣyamāṇeṣu

Compound śaṇḍiṣyamāṇa -

Adverb -śaṇḍiṣyamāṇam -śaṇḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria