Declension table of ?śaṇḍyamāna

Deva

NeuterSingularDualPlural
Nominativeśaṇḍyamānam śaṇḍyamāne śaṇḍyamānāni
Vocativeśaṇḍyamāna śaṇḍyamāne śaṇḍyamānāni
Accusativeśaṇḍyamānam śaṇḍyamāne śaṇḍyamānāni
Instrumentalśaṇḍyamānena śaṇḍyamānābhyām śaṇḍyamānaiḥ
Dativeśaṇḍyamānāya śaṇḍyamānābhyām śaṇḍyamānebhyaḥ
Ablativeśaṇḍyamānāt śaṇḍyamānābhyām śaṇḍyamānebhyaḥ
Genitiveśaṇḍyamānasya śaṇḍyamānayoḥ śaṇḍyamānānām
Locativeśaṇḍyamāne śaṇḍyamānayoḥ śaṇḍyamāneṣu

Compound śaṇḍyamāna -

Adverb -śaṇḍyamānam -śaṇḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria