Declension table of ?śaṇḍiṣyat

Deva

NeuterSingularDualPlural
Nominativeśaṇḍiṣyat śaṇḍiṣyantī śaṇḍiṣyatī śaṇḍiṣyanti
Vocativeśaṇḍiṣyat śaṇḍiṣyantī śaṇḍiṣyatī śaṇḍiṣyanti
Accusativeśaṇḍiṣyat śaṇḍiṣyantī śaṇḍiṣyatī śaṇḍiṣyanti
Instrumentalśaṇḍiṣyatā śaṇḍiṣyadbhyām śaṇḍiṣyadbhiḥ
Dativeśaṇḍiṣyate śaṇḍiṣyadbhyām śaṇḍiṣyadbhyaḥ
Ablativeśaṇḍiṣyataḥ śaṇḍiṣyadbhyām śaṇḍiṣyadbhyaḥ
Genitiveśaṇḍiṣyataḥ śaṇḍiṣyatoḥ śaṇḍiṣyatām
Locativeśaṇḍiṣyati śaṇḍiṣyatoḥ śaṇḍiṣyatsu

Adverb -śaṇḍiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria