Declension table of ?śaṇḍitā

Deva

FeminineSingularDualPlural
Nominativeśaṇḍitā śaṇḍite śaṇḍitāḥ
Vocativeśaṇḍite śaṇḍite śaṇḍitāḥ
Accusativeśaṇḍitām śaṇḍite śaṇḍitāḥ
Instrumentalśaṇḍitayā śaṇḍitābhyām śaṇḍitābhiḥ
Dativeśaṇḍitāyai śaṇḍitābhyām śaṇḍitābhyaḥ
Ablativeśaṇḍitāyāḥ śaṇḍitābhyām śaṇḍitābhyaḥ
Genitiveśaṇḍitāyāḥ śaṇḍitayoḥ śaṇḍitānām
Locativeśaṇḍitāyām śaṇḍitayoḥ śaṇḍitāsu

Adverb -śaṇḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria