Declension table of ?śaṇḍamānā

Deva

FeminineSingularDualPlural
Nominativeśaṇḍamānā śaṇḍamāne śaṇḍamānāḥ
Vocativeśaṇḍamāne śaṇḍamāne śaṇḍamānāḥ
Accusativeśaṇḍamānām śaṇḍamāne śaṇḍamānāḥ
Instrumentalśaṇḍamānayā śaṇḍamānābhyām śaṇḍamānābhiḥ
Dativeśaṇḍamānāyai śaṇḍamānābhyām śaṇḍamānābhyaḥ
Ablativeśaṇḍamānāyāḥ śaṇḍamānābhyām śaṇḍamānābhyaḥ
Genitiveśaṇḍamānāyāḥ śaṇḍamānayoḥ śaṇḍamānānām
Locativeśaṇḍamānāyām śaṇḍamānayoḥ śaṇḍamānāsu

Adverb -śaṇḍamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria