Conjugation tables of ?veh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvehāmi vehāvaḥ vehāmaḥ
Secondvehasi vehathaḥ vehatha
Thirdvehati vehataḥ vehanti


MiddleSingularDualPlural
Firstvehe vehāvahe vehāmahe
Secondvehase vehethe vehadhve
Thirdvehate vehete vehante


PassiveSingularDualPlural
Firstvehye vehyāvahe vehyāmahe
Secondvehyase vehyethe vehyadhve
Thirdvehyate vehyete vehyante


Imperfect

ActiveSingularDualPlural
Firstaveham avehāva avehāma
Secondavehaḥ avehatam avehata
Thirdavehat avehatām avehan


MiddleSingularDualPlural
Firstavehe avehāvahi avehāmahi
Secondavehathāḥ avehethām avehadhvam
Thirdavehata avehetām avehanta


PassiveSingularDualPlural
Firstavehye avehyāvahi avehyāmahi
Secondavehyathāḥ avehyethām avehyadhvam
Thirdavehyata avehyetām avehyanta


Optative

ActiveSingularDualPlural
Firstveheyam veheva vehema
Secondveheḥ vehetam veheta
Thirdvehet vehetām veheyuḥ


MiddleSingularDualPlural
Firstveheya vehevahi vehemahi
Secondvehethāḥ veheyāthām vehedhvam
Thirdveheta veheyātām veheran


PassiveSingularDualPlural
Firstvehyeya vehyevahi vehyemahi
Secondvehyethāḥ vehyeyāthām vehyedhvam
Thirdvehyeta vehyeyātām vehyeran


Imperative

ActiveSingularDualPlural
Firstvehāni vehāva vehāma
Secondveha vehatam vehata
Thirdvehatu vehatām vehantu


MiddleSingularDualPlural
Firstvehai vehāvahai vehāmahai
Secondvehasva vehethām vehadhvam
Thirdvehatām vehetām vehantām


PassiveSingularDualPlural
Firstvehyai vehyāvahai vehyāmahai
Secondvehyasva vehyethām vehyadhvam
Thirdvehyatām vehyetām vehyantām


Future

ActiveSingularDualPlural
Firstvehiṣyāmi vehiṣyāvaḥ vehiṣyāmaḥ
Secondvehiṣyasi vehiṣyathaḥ vehiṣyatha
Thirdvehiṣyati vehiṣyataḥ vehiṣyanti


MiddleSingularDualPlural
Firstvehiṣye vehiṣyāvahe vehiṣyāmahe
Secondvehiṣyase vehiṣyethe vehiṣyadhve
Thirdvehiṣyate vehiṣyete vehiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvehitāsmi vehitāsvaḥ vehitāsmaḥ
Secondvehitāsi vehitāsthaḥ vehitāstha
Thirdvehitā vehitārau vehitāraḥ


Perfect

ActiveSingularDualPlural
Firstvaveha vavehiva vavehima
Secondvavehitha vavehathuḥ vaveha
Thirdvaveha vavehatuḥ vavehuḥ


MiddleSingularDualPlural
Firstvavehe vavehivahe vavehimahe
Secondvavehiṣe vavehāthe vavehidhve
Thirdvavehe vavehāte vavehire


Benedictive

ActiveSingularDualPlural
Firstvehyāsam vehyāsva vehyāsma
Secondvehyāḥ vehyāstam vehyāsta
Thirdvehyāt vehyāstām vehyāsuḥ

Participles

Past Passive Participle
veḍha m. n. veḍhā f.

Past Active Participle
veḍhavat m. n. veḍhavatī f.

Present Active Participle
vehat m. n. vehantī f.

Present Middle Participle
vehamāna m. n. vehamānā f.

Present Passive Participle
vehyamāna m. n. vehyamānā f.

Future Active Participle
vehiṣyat m. n. vehiṣyantī f.

Future Middle Participle
vehiṣyamāṇa m. n. vehiṣyamāṇā f.

Future Passive Participle
vehitavya m. n. vehitavyā f.

Future Passive Participle
vehya m. n. vehyā f.

Future Passive Participle
vehanīya m. n. vehanīyā f.

Perfect Active Participle
vavehvas m. n. vavehuṣī f.

Perfect Middle Participle
vavehāna m. n. vavehānā f.

Indeclinable forms

Infinitive
vehitum

Absolutive
veḍhvā

Absolutive
-vehya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria