Declension table of ?vehitavya

Deva

NeuterSingularDualPlural
Nominativevehitavyam vehitavye vehitavyāni
Vocativevehitavya vehitavye vehitavyāni
Accusativevehitavyam vehitavye vehitavyāni
Instrumentalvehitavyena vehitavyābhyām vehitavyaiḥ
Dativevehitavyāya vehitavyābhyām vehitavyebhyaḥ
Ablativevehitavyāt vehitavyābhyām vehitavyebhyaḥ
Genitivevehitavyasya vehitavyayoḥ vehitavyānām
Locativevehitavye vehitavyayoḥ vehitavyeṣu

Compound vehitavya -

Adverb -vehitavyam -vehitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria