Declension table of ?vehyamāna

Deva

MasculineSingularDualPlural
Nominativevehyamānaḥ vehyamānau vehyamānāḥ
Vocativevehyamāna vehyamānau vehyamānāḥ
Accusativevehyamānam vehyamānau vehyamānān
Instrumentalvehyamānena vehyamānābhyām vehyamānaiḥ vehyamānebhiḥ
Dativevehyamānāya vehyamānābhyām vehyamānebhyaḥ
Ablativevehyamānāt vehyamānābhyām vehyamānebhyaḥ
Genitivevehyamānasya vehyamānayoḥ vehyamānānām
Locativevehyamāne vehyamānayoḥ vehyamāneṣu

Compound vehyamāna -

Adverb -vehyamānam -vehyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria