Declension table of ?vavehvas

Deva

MasculineSingularDualPlural
Nominativevavehvān vavehvāṃsau vavehvāṃsaḥ
Vocativevavehvan vavehvāṃsau vavehvāṃsaḥ
Accusativevavehvāṃsam vavehvāṃsau vavehuṣaḥ
Instrumentalvavehuṣā vavehvadbhyām vavehvadbhiḥ
Dativevavehuṣe vavehvadbhyām vavehvadbhyaḥ
Ablativevavehuṣaḥ vavehvadbhyām vavehvadbhyaḥ
Genitivevavehuṣaḥ vavehuṣoḥ vavehuṣām
Locativevavehuṣi vavehuṣoḥ vavehvatsu

Compound vavehvat -

Adverb -vavehvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria