Declension table of ?vehanīya

Deva

MasculineSingularDualPlural
Nominativevehanīyaḥ vehanīyau vehanīyāḥ
Vocativevehanīya vehanīyau vehanīyāḥ
Accusativevehanīyam vehanīyau vehanīyān
Instrumentalvehanīyena vehanīyābhyām vehanīyaiḥ vehanīyebhiḥ
Dativevehanīyāya vehanīyābhyām vehanīyebhyaḥ
Ablativevehanīyāt vehanīyābhyām vehanīyebhyaḥ
Genitivevehanīyasya vehanīyayoḥ vehanīyānām
Locativevehanīye vehanīyayoḥ vehanīyeṣu

Compound vehanīya -

Adverb -vehanīyam -vehanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria