Declension table of ?vehiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevehiṣyamāṇā vehiṣyamāṇe vehiṣyamāṇāḥ
Vocativevehiṣyamāṇe vehiṣyamāṇe vehiṣyamāṇāḥ
Accusativevehiṣyamāṇām vehiṣyamāṇe vehiṣyamāṇāḥ
Instrumentalvehiṣyamāṇayā vehiṣyamāṇābhyām vehiṣyamāṇābhiḥ
Dativevehiṣyamāṇāyai vehiṣyamāṇābhyām vehiṣyamāṇābhyaḥ
Ablativevehiṣyamāṇāyāḥ vehiṣyamāṇābhyām vehiṣyamāṇābhyaḥ
Genitivevehiṣyamāṇāyāḥ vehiṣyamāṇayoḥ vehiṣyamāṇānām
Locativevehiṣyamāṇāyām vehiṣyamāṇayoḥ vehiṣyamāṇāsu

Adverb -vehiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria