Declension table of ?vehamāna

Deva

NeuterSingularDualPlural
Nominativevehamānam vehamāne vehamānāni
Vocativevehamāna vehamāne vehamānāni
Accusativevehamānam vehamāne vehamānāni
Instrumentalvehamānena vehamānābhyām vehamānaiḥ
Dativevehamānāya vehamānābhyām vehamānebhyaḥ
Ablativevehamānāt vehamānābhyām vehamānebhyaḥ
Genitivevehamānasya vehamānayoḥ vehamānānām
Locativevehamāne vehamānayoḥ vehamāneṣu

Compound vehamāna -

Adverb -vehamānam -vehamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria