Declension table of ?vehiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevehiṣyamāṇaḥ vehiṣyamāṇau vehiṣyamāṇāḥ
Vocativevehiṣyamāṇa vehiṣyamāṇau vehiṣyamāṇāḥ
Accusativevehiṣyamāṇam vehiṣyamāṇau vehiṣyamāṇān
Instrumentalvehiṣyamāṇena vehiṣyamāṇābhyām vehiṣyamāṇaiḥ vehiṣyamāṇebhiḥ
Dativevehiṣyamāṇāya vehiṣyamāṇābhyām vehiṣyamāṇebhyaḥ
Ablativevehiṣyamāṇāt vehiṣyamāṇābhyām vehiṣyamāṇebhyaḥ
Genitivevehiṣyamāṇasya vehiṣyamāṇayoḥ vehiṣyamāṇānām
Locativevehiṣyamāṇe vehiṣyamāṇayoḥ vehiṣyamāṇeṣu

Compound vehiṣyamāṇa -

Adverb -vehiṣyamāṇam -vehiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria