Declension table of ?vehitavya

Deva

MasculineSingularDualPlural
Nominativevehitavyaḥ vehitavyau vehitavyāḥ
Vocativevehitavya vehitavyau vehitavyāḥ
Accusativevehitavyam vehitavyau vehitavyān
Instrumentalvehitavyena vehitavyābhyām vehitavyaiḥ vehitavyebhiḥ
Dativevehitavyāya vehitavyābhyām vehitavyebhyaḥ
Ablativevehitavyāt vehitavyābhyām vehitavyebhyaḥ
Genitivevehitavyasya vehitavyayoḥ vehitavyānām
Locativevehitavye vehitavyayoḥ vehitavyeṣu

Compound vehitavya -

Adverb -vehitavyam -vehitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria