Declension table of ?veḍha

Deva

MasculineSingularDualPlural
Nominativeveḍhaḥ veḍhau veḍhāḥ
Vocativeveḍha veḍhau veḍhāḥ
Accusativeveḍham veḍhau veḍhān
Instrumentalveḍhena veḍhābhyām veḍhaiḥ veḍhebhiḥ
Dativeveḍhāya veḍhābhyām veḍhebhyaḥ
Ablativeveḍhāt veḍhābhyām veḍhebhyaḥ
Genitiveveḍhasya veḍhayoḥ veḍhānām
Locativeveḍhe veḍhayoḥ veḍheṣu

Compound veḍha -

Adverb -veḍham -veḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria