Declension table of ?veḍhavat

Deva

MasculineSingularDualPlural
Nominativeveḍhavān veḍhavantau veḍhavantaḥ
Vocativeveḍhavan veḍhavantau veḍhavantaḥ
Accusativeveḍhavantam veḍhavantau veḍhavataḥ
Instrumentalveḍhavatā veḍhavadbhyām veḍhavadbhiḥ
Dativeveḍhavate veḍhavadbhyām veḍhavadbhyaḥ
Ablativeveḍhavataḥ veḍhavadbhyām veḍhavadbhyaḥ
Genitiveveḍhavataḥ veḍhavatoḥ veḍhavatām
Locativeveḍhavati veḍhavatoḥ veḍhavatsu

Compound veḍhavat -

Adverb -veḍhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria