Declension table of ?vavehāna

Deva

NeuterSingularDualPlural
Nominativevavehānam vavehāne vavehānāni
Vocativevavehāna vavehāne vavehānāni
Accusativevavehānam vavehāne vavehānāni
Instrumentalvavehānena vavehānābhyām vavehānaiḥ
Dativevavehānāya vavehānābhyām vavehānebhyaḥ
Ablativevavehānāt vavehānābhyām vavehānebhyaḥ
Genitivevavehānasya vavehānayoḥ vavehānānām
Locativevavehāne vavehānayoḥ vavehāneṣu

Compound vavehāna -

Adverb -vavehānam -vavehānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria