Declension table of ?vehyamānā

Deva

FeminineSingularDualPlural
Nominativevehyamānā vehyamāne vehyamānāḥ
Vocativevehyamāne vehyamāne vehyamānāḥ
Accusativevehyamānām vehyamāne vehyamānāḥ
Instrumentalvehyamānayā vehyamānābhyām vehyamānābhiḥ
Dativevehyamānāyai vehyamānābhyām vehyamānābhyaḥ
Ablativevehyamānāyāḥ vehyamānābhyām vehyamānābhyaḥ
Genitivevehyamānāyāḥ vehyamānayoḥ vehyamānānām
Locativevehyamānāyām vehyamānayoḥ vehyamānāsu

Adverb -vehyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria