Declension table of ?vehat

Deva

MasculineSingularDualPlural
Nominativevehan vehantau vehantaḥ
Vocativevehan vehantau vehantaḥ
Accusativevehantam vehantau vehataḥ
Instrumentalvehatā vehadbhyām vehadbhiḥ
Dativevehate vehadbhyām vehadbhyaḥ
Ablativevehataḥ vehadbhyām vehadbhyaḥ
Genitivevehataḥ vehatoḥ vehatām
Locativevehati vehatoḥ vehatsu

Compound vehat -

Adverb -vehantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria