Declension table of ?vehitavyā

Deva

FeminineSingularDualPlural
Nominativevehitavyā vehitavye vehitavyāḥ
Vocativevehitavye vehitavye vehitavyāḥ
Accusativevehitavyām vehitavye vehitavyāḥ
Instrumentalvehitavyayā vehitavyābhyām vehitavyābhiḥ
Dativevehitavyāyai vehitavyābhyām vehitavyābhyaḥ
Ablativevehitavyāyāḥ vehitavyābhyām vehitavyābhyaḥ
Genitivevehitavyāyāḥ vehitavyayoḥ vehitavyānām
Locativevehitavyāyām vehitavyayoḥ vehitavyāsu

Adverb -vehitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria