Declension table of ?vehanīya

Deva

NeuterSingularDualPlural
Nominativevehanīyam vehanīye vehanīyāni
Vocativevehanīya vehanīye vehanīyāni
Accusativevehanīyam vehanīye vehanīyāni
Instrumentalvehanīyena vehanīyābhyām vehanīyaiḥ
Dativevehanīyāya vehanīyābhyām vehanīyebhyaḥ
Ablativevehanīyāt vehanīyābhyām vehanīyebhyaḥ
Genitivevehanīyasya vehanīyayoḥ vehanīyānām
Locativevehanīye vehanīyayoḥ vehanīyeṣu

Compound vehanīya -

Adverb -vehanīyam -vehanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria