Declension table of ?vavehāna

Deva

MasculineSingularDualPlural
Nominativevavehānaḥ vavehānau vavehānāḥ
Vocativevavehāna vavehānau vavehānāḥ
Accusativevavehānam vavehānau vavehānān
Instrumentalvavehānena vavehānābhyām vavehānaiḥ vavehānebhiḥ
Dativevavehānāya vavehānābhyām vavehānebhyaḥ
Ablativevavehānāt vavehānābhyām vavehānebhyaḥ
Genitivevavehānasya vavehānayoḥ vavehānānām
Locativevavehāne vavehānayoḥ vavehāneṣu

Compound vavehāna -

Adverb -vavehānam -vavehānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria