Declension table of ?vehamāna

Deva

MasculineSingularDualPlural
Nominativevehamānaḥ vehamānau vehamānāḥ
Vocativevehamāna vehamānau vehamānāḥ
Accusativevehamānam vehamānau vehamānān
Instrumentalvehamānena vehamānābhyām vehamānaiḥ vehamānebhiḥ
Dativevehamānāya vehamānābhyām vehamānebhyaḥ
Ablativevehamānāt vehamānābhyām vehamānebhyaḥ
Genitivevehamānasya vehamānayoḥ vehamānānām
Locativevehamāne vehamānayoḥ vehamāneṣu

Compound vehamāna -

Adverb -vehamānam -vehamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria