Declension table of ?vehamānā

Deva

FeminineSingularDualPlural
Nominativevehamānā vehamāne vehamānāḥ
Vocativevehamāne vehamāne vehamānāḥ
Accusativevehamānām vehamāne vehamānāḥ
Instrumentalvehamānayā vehamānābhyām vehamānābhiḥ
Dativevehamānāyai vehamānābhyām vehamānābhyaḥ
Ablativevehamānāyāḥ vehamānābhyām vehamānābhyaḥ
Genitivevehamānāyāḥ vehamānayoḥ vehamānānām
Locativevehamānāyām vehamānayoḥ vehamānāsu

Adverb -vehamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria