Declension table of ?vehyamāna

Deva

NeuterSingularDualPlural
Nominativevehyamānam vehyamāne vehyamānāni
Vocativevehyamāna vehyamāne vehyamānāni
Accusativevehyamānam vehyamāne vehyamānāni
Instrumentalvehyamānena vehyamānābhyām vehyamānaiḥ
Dativevehyamānāya vehyamānābhyām vehyamānebhyaḥ
Ablativevehyamānāt vehyamānābhyām vehyamānebhyaḥ
Genitivevehyamānasya vehyamānayoḥ vehyamānānām
Locativevehyamāne vehyamānayoḥ vehyamāneṣu

Compound vehyamāna -

Adverb -vehyamānam -vehyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria