Declension table of ?vehiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevehiṣyamāṇam vehiṣyamāṇe vehiṣyamāṇāni
Vocativevehiṣyamāṇa vehiṣyamāṇe vehiṣyamāṇāni
Accusativevehiṣyamāṇam vehiṣyamāṇe vehiṣyamāṇāni
Instrumentalvehiṣyamāṇena vehiṣyamāṇābhyām vehiṣyamāṇaiḥ
Dativevehiṣyamāṇāya vehiṣyamāṇābhyām vehiṣyamāṇebhyaḥ
Ablativevehiṣyamāṇāt vehiṣyamāṇābhyām vehiṣyamāṇebhyaḥ
Genitivevehiṣyamāṇasya vehiṣyamāṇayoḥ vehiṣyamāṇānām
Locativevehiṣyamāṇe vehiṣyamāṇayoḥ vehiṣyamāṇeṣu

Compound vehiṣyamāṇa -

Adverb -vehiṣyamāṇam -vehiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria