Declension table of ?vehat

Deva

NeuterSingularDualPlural
Nominativevehat vehantī vehatī vehanti
Vocativevehat vehantī vehatī vehanti
Accusativevehat vehantī vehatī vehanti
Instrumentalvehatā vehadbhyām vehadbhiḥ
Dativevehate vehadbhyām vehadbhyaḥ
Ablativevehataḥ vehadbhyām vehadbhyaḥ
Genitivevehataḥ vehatoḥ vehatām
Locativevehati vehatoḥ vehatsu

Adverb -vehatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria