Declension table of ?vavehānā

Deva

FeminineSingularDualPlural
Nominativevavehānā vavehāne vavehānāḥ
Vocativevavehāne vavehāne vavehānāḥ
Accusativevavehānām vavehāne vavehānāḥ
Instrumentalvavehānayā vavehānābhyām vavehānābhiḥ
Dativevavehānāyai vavehānābhyām vavehānābhyaḥ
Ablativevavehānāyāḥ vavehānābhyām vavehānābhyaḥ
Genitivevavehānāyāḥ vavehānayoḥ vavehānānām
Locativevavehānāyām vavehānayoḥ vavehānāsu

Adverb -vavehānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria