Conjugation tables of ?tūṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttūṣāmi tūṣāvaḥ tūṣāmaḥ
Secondtūṣasi tūṣathaḥ tūṣatha
Thirdtūṣati tūṣataḥ tūṣanti


MiddleSingularDualPlural
Firsttūṣe tūṣāvahe tūṣāmahe
Secondtūṣase tūṣethe tūṣadhve
Thirdtūṣate tūṣete tūṣante


PassiveSingularDualPlural
Firsttūṣye tūṣyāvahe tūṣyāmahe
Secondtūṣyase tūṣyethe tūṣyadhve
Thirdtūṣyate tūṣyete tūṣyante


Imperfect

ActiveSingularDualPlural
Firstatūṣam atūṣāva atūṣāma
Secondatūṣaḥ atūṣatam atūṣata
Thirdatūṣat atūṣatām atūṣan


MiddleSingularDualPlural
Firstatūṣe atūṣāvahi atūṣāmahi
Secondatūṣathāḥ atūṣethām atūṣadhvam
Thirdatūṣata atūṣetām atūṣanta


PassiveSingularDualPlural
Firstatūṣye atūṣyāvahi atūṣyāmahi
Secondatūṣyathāḥ atūṣyethām atūṣyadhvam
Thirdatūṣyata atūṣyetām atūṣyanta


Optative

ActiveSingularDualPlural
Firsttūṣeyam tūṣeva tūṣema
Secondtūṣeḥ tūṣetam tūṣeta
Thirdtūṣet tūṣetām tūṣeyuḥ


MiddleSingularDualPlural
Firsttūṣeya tūṣevahi tūṣemahi
Secondtūṣethāḥ tūṣeyāthām tūṣedhvam
Thirdtūṣeta tūṣeyātām tūṣeran


PassiveSingularDualPlural
Firsttūṣyeya tūṣyevahi tūṣyemahi
Secondtūṣyethāḥ tūṣyeyāthām tūṣyedhvam
Thirdtūṣyeta tūṣyeyātām tūṣyeran


Imperative

ActiveSingularDualPlural
Firsttūṣāṇi tūṣāva tūṣāma
Secondtūṣa tūṣatam tūṣata
Thirdtūṣatu tūṣatām tūṣantu


MiddleSingularDualPlural
Firsttūṣai tūṣāvahai tūṣāmahai
Secondtūṣasva tūṣethām tūṣadhvam
Thirdtūṣatām tūṣetām tūṣantām


PassiveSingularDualPlural
Firsttūṣyai tūṣyāvahai tūṣyāmahai
Secondtūṣyasva tūṣyethām tūṣyadhvam
Thirdtūṣyatām tūṣyetām tūṣyantām


Future

ActiveSingularDualPlural
Firsttūṣiṣyāmi tūṣiṣyāvaḥ tūṣiṣyāmaḥ
Secondtūṣiṣyasi tūṣiṣyathaḥ tūṣiṣyatha
Thirdtūṣiṣyati tūṣiṣyataḥ tūṣiṣyanti


MiddleSingularDualPlural
Firsttūṣiṣye tūṣiṣyāvahe tūṣiṣyāmahe
Secondtūṣiṣyase tūṣiṣyethe tūṣiṣyadhve
Thirdtūṣiṣyate tūṣiṣyete tūṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttūṣitāsmi tūṣitāsvaḥ tūṣitāsmaḥ
Secondtūṣitāsi tūṣitāsthaḥ tūṣitāstha
Thirdtūṣitā tūṣitārau tūṣitāraḥ


Perfect

ActiveSingularDualPlural
Firsttutūṣa tutūṣiva tutūṣima
Secondtutūṣitha tutūṣathuḥ tutūṣa
Thirdtutūṣa tutūṣatuḥ tutūṣuḥ


MiddleSingularDualPlural
Firsttutūṣe tutūṣivahe tutūṣimahe
Secondtutūṣiṣe tutūṣāthe tutūṣidhve
Thirdtutūṣe tutūṣāte tutūṣire


Benedictive

ActiveSingularDualPlural
Firsttūṣyāsam tūṣyāsva tūṣyāsma
Secondtūṣyāḥ tūṣyāstam tūṣyāsta
Thirdtūṣyāt tūṣyāstām tūṣyāsuḥ

Participles

Past Passive Participle
tūṣṭa m. n. tūṣṭā f.

Past Active Participle
tūṣṭavat m. n. tūṣṭavatī f.

Present Active Participle
tūṣat m. n. tūṣantī f.

Present Middle Participle
tūṣamāṇa m. n. tūṣamāṇā f.

Present Passive Participle
tūṣyamāṇa m. n. tūṣyamāṇā f.

Future Active Participle
tūṣiṣyat m. n. tūṣiṣyantī f.

Future Middle Participle
tūṣiṣyamāṇa m. n. tūṣiṣyamāṇā f.

Future Passive Participle
tūṣitavya m. n. tūṣitavyā f.

Future Passive Participle
tūṣya m. n. tūṣyā f.

Future Passive Participle
tūṣaṇīya m. n. tūṣaṇīyā f.

Perfect Active Participle
tutūṣvas m. n. tutūṣuṣī f.

Perfect Middle Participle
tutūṣāṇa m. n. tutūṣāṇā f.

Indeclinable forms

Infinitive
tūṣitum

Absolutive
tūṣṭvā

Absolutive
-tūṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria