Declension table of ?tutūṣāṇa

Deva

MasculineSingularDualPlural
Nominativetutūṣāṇaḥ tutūṣāṇau tutūṣāṇāḥ
Vocativetutūṣāṇa tutūṣāṇau tutūṣāṇāḥ
Accusativetutūṣāṇam tutūṣāṇau tutūṣāṇān
Instrumentaltutūṣāṇena tutūṣāṇābhyām tutūṣāṇaiḥ tutūṣāṇebhiḥ
Dativetutūṣāṇāya tutūṣāṇābhyām tutūṣāṇebhyaḥ
Ablativetutūṣāṇāt tutūṣāṇābhyām tutūṣāṇebhyaḥ
Genitivetutūṣāṇasya tutūṣāṇayoḥ tutūṣāṇānām
Locativetutūṣāṇe tutūṣāṇayoḥ tutūṣāṇeṣu

Compound tutūṣāṇa -

Adverb -tutūṣāṇam -tutūṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria