तिङन्तावली ?तूष्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तूषति
तूषतः
तूषन्ति
मध्यम
तूषसि
तूषथः
तूषथ
उत्तम
तूषामि
तूषावः
तूषामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तूषते
तूषेते
तूषन्ते
मध्यम
तूषसे
तूषेथे
तूषध्वे
उत्तम
तूषे
तूषावहे
तूषामहे
कर्मणि
एक
द्वि
बहु
प्रथम
तूष्यते
तूष्येते
तूष्यन्ते
मध्यम
तूष्यसे
तूष्येथे
तूष्यध्वे
उत्तम
तूष्ये
तूष्यावहे
तूष्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अतूषत्
अतूषताम्
अतूषन्
मध्यम
अतूषः
अतूषतम्
अतूषत
उत्तम
अतूषम्
अतूषाव
अतूषाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अतूषत
अतूषेताम्
अतूषन्त
मध्यम
अतूषथाः
अतूषेथाम्
अतूषध्वम्
उत्तम
अतूषे
अतूषावहि
अतूषामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अतूष्यत
अतूष्येताम्
अतूष्यन्त
मध्यम
अतूष्यथाः
अतूष्येथाम्
अतूष्यध्वम्
उत्तम
अतूष्ये
अतूष्यावहि
अतूष्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तूषेत्
तूषेताम्
तूषेयुः
मध्यम
तूषेः
तूषेतम्
तूषेत
उत्तम
तूषेयम्
तूषेव
तूषेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तूषेत
तूषेयाताम्
तूषेरन्
मध्यम
तूषेथाः
तूषेयाथाम्
तूषेध्वम्
उत्तम
तूषेय
तूषेवहि
तूषेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
तूष्येत
तूष्येयाताम्
तूष्येरन्
मध्यम
तूष्येथाः
तूष्येयाथाम्
तूष्येध्वम्
उत्तम
तूष्येय
तूष्येवहि
तूष्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तूषतु
तूषताम्
तूषन्तु
मध्यम
तूष
तूषतम्
तूषत
उत्तम
तूषाणि
तूषाव
तूषाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तूषताम्
तूषेताम्
तूषन्ताम्
मध्यम
तूषस्व
तूषेथाम्
तूषध्वम्
उत्तम
तूषै
तूषावहै
तूषामहै
कर्मणि
एक
द्वि
बहु
प्रथम
तूष्यताम्
तूष्येताम्
तूष्यन्ताम्
मध्यम
तूष्यस्व
तूष्येथाम्
तूष्यध्वम्
उत्तम
तूष्यै
तूष्यावहै
तूष्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तूषिष्यति
तूषिष्यतः
तूषिष्यन्ति
मध्यम
तूषिष्यसि
तूषिष्यथः
तूषिष्यथ
उत्तम
तूषिष्यामि
तूषिष्यावः
तूषिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तूषिष्यते
तूषिष्येते
तूषिष्यन्ते
मध्यम
तूषिष्यसे
तूषिष्येथे
तूषिष्यध्वे
उत्तम
तूषिष्ये
तूषिष्यावहे
तूषिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तूषिता
तूषितारौ
तूषितारः
मध्यम
तूषितासि
तूषितास्थः
तूषितास्थ
उत्तम
तूषितास्मि
तूषितास्वः
तूषितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तुतूष
तुतूषतुः
तुतूषुः
मध्यम
तुतूषिथ
तुतूषथुः
तुतूष
उत्तम
तुतूष
तुतूषिव
तुतूषिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तुतूषे
तुतूषाते
तुतूषिरे
मध्यम
तुतूषिषे
तुतूषाथे
तुतूषिध्वे
उत्तम
तुतूषे
तुतूषिवहे
तुतूषिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तूष्यात्
तूष्यास्ताम्
तूष्यासुः
मध्यम
तूष्याः
तूष्यास्तम्
तूष्यास्त
उत्तम
तूष्यासम्
तूष्यास्व
तूष्यास्म
कृदन्त
क्त
तूष्ट
m.
n.
तूष्टा
f.
क्तवतु
तूष्टवत्
m.
n.
तूष्टवती
f.
शतृ
तूषत्
m.
n.
तूषन्ती
f.
शानच्
तूषमाण
m.
n.
तूषमाणा
f.
शानच् कर्मणि
तूष्यमाण
m.
n.
तूष्यमाणा
f.
लुडादेश पर
तूषिष्यत्
m.
n.
तूषिष्यन्ती
f.
लुडादेश आत्म
तूषिष्यमाण
m.
n.
तूषिष्यमाणा
f.
तव्य
तूषितव्य
m.
n.
तूषितव्या
f.
यत्
तूष्य
m.
n.
तूष्या
f.
अनीयर्
तूषणीय
m.
n.
तूषणीया
f.
लिडादेश पर
तुतूष्वस्
m.
n.
तुतूषुषी
f.
लिडादेश आत्म
तुतूषाण
m.
n.
तुतूषाणा
f.
अव्यय
तुमुन्
तूषितुम्
क्त्वा
तूष्ट्वा
ल्यप्
॰तूष्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024