Declension table of ?tūṣamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tūṣamāṇam | tūṣamāṇe | tūṣamāṇāni |
Vocative | tūṣamāṇa | tūṣamāṇe | tūṣamāṇāni |
Accusative | tūṣamāṇam | tūṣamāṇe | tūṣamāṇāni |
Instrumental | tūṣamāṇena | tūṣamāṇābhyām | tūṣamāṇaiḥ |
Dative | tūṣamāṇāya | tūṣamāṇābhyām | tūṣamāṇebhyaḥ |
Ablative | tūṣamāṇāt | tūṣamāṇābhyām | tūṣamāṇebhyaḥ |
Genitive | tūṣamāṇasya | tūṣamāṇayoḥ | tūṣamāṇānām |
Locative | tūṣamāṇe | tūṣamāṇayoḥ | tūṣamāṇeṣu |