Declension table of ?tūṣamāṇa

Deva

NeuterSingularDualPlural
Nominativetūṣamāṇam tūṣamāṇe tūṣamāṇāni
Vocativetūṣamāṇa tūṣamāṇe tūṣamāṇāni
Accusativetūṣamāṇam tūṣamāṇe tūṣamāṇāni
Instrumentaltūṣamāṇena tūṣamāṇābhyām tūṣamāṇaiḥ
Dativetūṣamāṇāya tūṣamāṇābhyām tūṣamāṇebhyaḥ
Ablativetūṣamāṇāt tūṣamāṇābhyām tūṣamāṇebhyaḥ
Genitivetūṣamāṇasya tūṣamāṇayoḥ tūṣamāṇānām
Locativetūṣamāṇe tūṣamāṇayoḥ tūṣamāṇeṣu

Compound tūṣamāṇa -

Adverb -tūṣamāṇam -tūṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria