Declension table of ?tutūṣuṣī

Deva

FeminineSingularDualPlural
Nominativetutūṣuṣī tutūṣuṣyau tutūṣuṣyaḥ
Vocativetutūṣuṣi tutūṣuṣyau tutūṣuṣyaḥ
Accusativetutūṣuṣīm tutūṣuṣyau tutūṣuṣīḥ
Instrumentaltutūṣuṣyā tutūṣuṣībhyām tutūṣuṣībhiḥ
Dativetutūṣuṣyai tutūṣuṣībhyām tutūṣuṣībhyaḥ
Ablativetutūṣuṣyāḥ tutūṣuṣībhyām tutūṣuṣībhyaḥ
Genitivetutūṣuṣyāḥ tutūṣuṣyoḥ tutūṣuṣīṇām
Locativetutūṣuṣyām tutūṣuṣyoḥ tutūṣuṣīṣu

Compound tutūṣuṣi - tutūṣuṣī -

Adverb -tutūṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria