Declension table of ?tūṣṭaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tūṣṭam | tūṣṭe | tūṣṭāni |
Vocative | tūṣṭa | tūṣṭe | tūṣṭāni |
Accusative | tūṣṭam | tūṣṭe | tūṣṭāni |
Instrumental | tūṣṭena | tūṣṭābhyām | tūṣṭaiḥ |
Dative | tūṣṭāya | tūṣṭābhyām | tūṣṭebhyaḥ |
Ablative | tūṣṭāt | tūṣṭābhyām | tūṣṭebhyaḥ |
Genitive | tūṣṭasya | tūṣṭayoḥ | tūṣṭānām |
Locative | tūṣṭe | tūṣṭayoḥ | tūṣṭeṣu |