Declension table of ?tutūṣāṇa

Deva

NeuterSingularDualPlural
Nominativetutūṣāṇam tutūṣāṇe tutūṣāṇāni
Vocativetutūṣāṇa tutūṣāṇe tutūṣāṇāni
Accusativetutūṣāṇam tutūṣāṇe tutūṣāṇāni
Instrumentaltutūṣāṇena tutūṣāṇābhyām tutūṣāṇaiḥ
Dativetutūṣāṇāya tutūṣāṇābhyām tutūṣāṇebhyaḥ
Ablativetutūṣāṇāt tutūṣāṇābhyām tutūṣāṇebhyaḥ
Genitivetutūṣāṇasya tutūṣāṇayoḥ tutūṣāṇānām
Locativetutūṣāṇe tutūṣāṇayoḥ tutūṣāṇeṣu

Compound tutūṣāṇa -

Adverb -tutūṣāṇam -tutūṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria