Declension table of ?tutūṣvasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tutūṣvat | tutūṣuṣī | tutūṣvāṃsi |
Vocative | tutūṣvat | tutūṣuṣī | tutūṣvāṃsi |
Accusative | tutūṣvat | tutūṣuṣī | tutūṣvāṃsi |
Instrumental | tutūṣuṣā | tutūṣvadbhyām | tutūṣvadbhiḥ |
Dative | tutūṣuṣe | tutūṣvadbhyām | tutūṣvadbhyaḥ |
Ablative | tutūṣuṣaḥ | tutūṣvadbhyām | tutūṣvadbhyaḥ |
Genitive | tutūṣuṣaḥ | tutūṣuṣoḥ | tutūṣuṣām |
Locative | tutūṣuṣi | tutūṣuṣoḥ | tutūṣvatsu |