Declension table of ?tūṣṭavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tūṣṭavat | tūṣṭavantī tūṣṭavatī | tūṣṭavanti |
Vocative | tūṣṭavat | tūṣṭavantī tūṣṭavatī | tūṣṭavanti |
Accusative | tūṣṭavat | tūṣṭavantī tūṣṭavatī | tūṣṭavanti |
Instrumental | tūṣṭavatā | tūṣṭavadbhyām | tūṣṭavadbhiḥ |
Dative | tūṣṭavate | tūṣṭavadbhyām | tūṣṭavadbhyaḥ |
Ablative | tūṣṭavataḥ | tūṣṭavadbhyām | tūṣṭavadbhyaḥ |
Genitive | tūṣṭavataḥ | tūṣṭavatoḥ | tūṣṭavatām |
Locative | tūṣṭavati | tūṣṭavatoḥ | tūṣṭavatsu |