Declension table of ?tūṣṭavat

Deva

NeuterSingularDualPlural
Nominativetūṣṭavat tūṣṭavantī tūṣṭavatī tūṣṭavanti
Vocativetūṣṭavat tūṣṭavantī tūṣṭavatī tūṣṭavanti
Accusativetūṣṭavat tūṣṭavantī tūṣṭavatī tūṣṭavanti
Instrumentaltūṣṭavatā tūṣṭavadbhyām tūṣṭavadbhiḥ
Dativetūṣṭavate tūṣṭavadbhyām tūṣṭavadbhyaḥ
Ablativetūṣṭavataḥ tūṣṭavadbhyām tūṣṭavadbhyaḥ
Genitivetūṣṭavataḥ tūṣṭavatoḥ tūṣṭavatām
Locativetūṣṭavati tūṣṭavatoḥ tūṣṭavatsu

Adverb -tūṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria