Declension table of ?tūṣitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tūṣitavyam | tūṣitavye | tūṣitavyāni |
Vocative | tūṣitavya | tūṣitavye | tūṣitavyāni |
Accusative | tūṣitavyam | tūṣitavye | tūṣitavyāni |
Instrumental | tūṣitavyena | tūṣitavyābhyām | tūṣitavyaiḥ |
Dative | tūṣitavyāya | tūṣitavyābhyām | tūṣitavyebhyaḥ |
Ablative | tūṣitavyāt | tūṣitavyābhyām | tūṣitavyebhyaḥ |
Genitive | tūṣitavyasya | tūṣitavyayoḥ | tūṣitavyānām |
Locative | tūṣitavye | tūṣitavyayoḥ | tūṣitavyeṣu |