Declension table of ?tūṣiṣyat

Deva

MasculineSingularDualPlural
Nominativetūṣiṣyan tūṣiṣyantau tūṣiṣyantaḥ
Vocativetūṣiṣyan tūṣiṣyantau tūṣiṣyantaḥ
Accusativetūṣiṣyantam tūṣiṣyantau tūṣiṣyataḥ
Instrumentaltūṣiṣyatā tūṣiṣyadbhyām tūṣiṣyadbhiḥ
Dativetūṣiṣyate tūṣiṣyadbhyām tūṣiṣyadbhyaḥ
Ablativetūṣiṣyataḥ tūṣiṣyadbhyām tūṣiṣyadbhyaḥ
Genitivetūṣiṣyataḥ tūṣiṣyatoḥ tūṣiṣyatām
Locativetūṣiṣyati tūṣiṣyatoḥ tūṣiṣyatsu

Compound tūṣiṣyat -

Adverb -tūṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria