Declension table of ?tūṣiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tūṣiṣyamāṇaḥ | tūṣiṣyamāṇau | tūṣiṣyamāṇāḥ |
Vocative | tūṣiṣyamāṇa | tūṣiṣyamāṇau | tūṣiṣyamāṇāḥ |
Accusative | tūṣiṣyamāṇam | tūṣiṣyamāṇau | tūṣiṣyamāṇān |
Instrumental | tūṣiṣyamāṇena | tūṣiṣyamāṇābhyām | tūṣiṣyamāṇaiḥ tūṣiṣyamāṇebhiḥ |
Dative | tūṣiṣyamāṇāya | tūṣiṣyamāṇābhyām | tūṣiṣyamāṇebhyaḥ |
Ablative | tūṣiṣyamāṇāt | tūṣiṣyamāṇābhyām | tūṣiṣyamāṇebhyaḥ |
Genitive | tūṣiṣyamāṇasya | tūṣiṣyamāṇayoḥ | tūṣiṣyamāṇānām |
Locative | tūṣiṣyamāṇe | tūṣiṣyamāṇayoḥ | tūṣiṣyamāṇeṣu |