Declension table of ?tūṣaṇīya

Deva

MasculineSingularDualPlural
Nominativetūṣaṇīyaḥ tūṣaṇīyau tūṣaṇīyāḥ
Vocativetūṣaṇīya tūṣaṇīyau tūṣaṇīyāḥ
Accusativetūṣaṇīyam tūṣaṇīyau tūṣaṇīyān
Instrumentaltūṣaṇīyena tūṣaṇīyābhyām tūṣaṇīyaiḥ tūṣaṇīyebhiḥ
Dativetūṣaṇīyāya tūṣaṇīyābhyām tūṣaṇīyebhyaḥ
Ablativetūṣaṇīyāt tūṣaṇīyābhyām tūṣaṇīyebhyaḥ
Genitivetūṣaṇīyasya tūṣaṇīyayoḥ tūṣaṇīyānām
Locativetūṣaṇīye tūṣaṇīyayoḥ tūṣaṇīyeṣu

Compound tūṣaṇīya -

Adverb -tūṣaṇīyam -tūṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria